• श्रीरामरक्षा स्तोत्रम्

  • May 24 2024
  • Duración: 13 m
  • Podcast

श्रीरामरक्षा स्तोत्रम्

  • Resumen

  • श्रीरामरक्षा स्तोत्रम् #श्रीराम #सीताराम #जानकी श्रीगणेशाय नमः अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः । श्रीमद्धनुमान् कीलकम् । श्रीरामचंद्रप्रीत्यर्थे जपेविनियोगः । अथ ध्यानम् । ध्यायेदाजानबाहुं धृतशरधनुषंबद्धपद्मासनस्थम् । पीतं वासो वसानंनवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारुढसीतामुखकमलमिलल्लोचनंनीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनंरामचंद्रम् ॥ इति ध्यानम् । चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ ध्यात्वा नीलोत्पलश्यामं रामंराजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥२॥ सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्। #स्वलीलया जगत् त्रातुम् आविर्भूतमजंविभुम् ॥३॥ रामरक्षां पठेत् प्राज्ञः पापघ्नींसर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः॥४॥ कौसल्येयो दृशौ पातुविश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखंसौमित्रिवत्सलः ॥५॥ जिव्हां विद्यानिधिःपातु कण्ठंभरतवन्दितः । स्कन्धौ दिव्यायुधःपातु भुजौभग्नेशकार्मुकः ॥६॥ करौ #सीतापतिःपातु हृदयंजामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिंजाम्बवदाश्रयः ॥७॥ सुग्रीवेशः कटी पातु सक्थिनीहनुमत्प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥ जानुनी सेतुकृत् पातु जङ्घेदशमुखान्तकः । पादौ बिभीषणश्रीदः पातु रामोऽखिलंवपुः ॥९॥ एतां रामबलोपेतां रक्षां यः सुकृतीपठेत् । सचिरायुः सुखी पुत्री विजयी विनयीभवेत् ॥१०॥ पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितंरामनामभिः ॥११॥ #रामेति रामभद्रेति रामचंद्रेति वास्मरन् । नरो न लिप्यते पापैर्भुक्तिंमुक्तिं च विन्दति ॥१२॥ जगज्जेत्रैकमन्त्रेणरामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्था सर्वसिध्दयः ॥१३॥ वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्॥१४॥ आदिष्टवान् यथा स्वप्नेरामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुध्दोबुधकौशिकः ॥१५॥ आरामः कल्पवृक्षाणां विरामःसकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् सनः प्रभुः ॥१६॥ तरुणौ ...
    Más Menos
activate_Holiday_promo_in_buybox_DT_T2

Lo que los oyentes dicen sobre श्रीरामरक्षा स्तोत्रम्

Calificaciones medias de los clientes

Reseñas - Selecciona las pestañas a continuación para cambiar el origen de las reseñas.